The 108 Names of Srhi Rama

Lord Rama is the one of the commonly worshiped gods in the Vedic tradition. Shri Ram is recognized as the seventh incarnation (Avatar) of Lord Vishnu, the preserver of the Universe. Lord Ram is known for his virtues. Ram is the great lord of Hanuman, the ultimate disciple. Shri Ram is also known as Maryada Purushottam Ram because he is the epitome of righteousness. Lord Rama is considered as the perfect man, due to the fact that he makes a perfect son, a perfect husband, a perfect king and a perfect brother. Lord Rama is known by many different names. This list contains 108 names of Lord Rama with their meanings.

॥ श्रीरामाष्टोत्तरनामावली ॥
Śrī Rāmāṣṭottara Nāmāvalī

ॐ श्रीरामाय नमः।
oṁ śrī rāmāya namaḥ
1 Śrī-Rāma – The Giver of Happiness
ॐ रामभद्राय नमः।
oṁ rāma bhadrāya namaḥ
2 Rāmabhadra – The Most Auspicious One
ॐ रामचन्द्राय नमः।
oṁ rāma candrāya namaḥ
3 Rāmacandra – As Gentle and Pleasing As The Moon
ॐ शाश्वताय नमः।
oṁ śāśvatāya namaḥ
4 Śāśvata – The Most Auspicious One
ॐ राजीवलोचनाय नमः।
oṁ rājīva locanāya namaḥ
5 Rājīvalocana – The Lotus-Eyed
ॐ श्रीमते नमः।
oṁ śrīmate namaḥ
6 Śrīmate (Śrīman) – The Abode of Lakshmi (Śrī)
ॐ राजेन्द्राय नमः।
oṁ rājendrāya namaḥ
7 Rājendra  – King of Kings, Lord of The Lords
ॐ रघुपुङ्गवाय नमः।
oṁ raghu puṅgavāya namaḥ
8 Raghupuṅgava  The Scion Of The Raghu Dynasty, the most Exalted
ॐ जानकीवल्लभाय नमः।
oṁ jānakī vallabhāya namaḥ
9 Jānakī-vallabha – The Beloved Consort Of Janaki
ॐ जैत्राय नमः।
oṁ jaitrāya namaḥ
10 Jaitra  – One Who Symbolises Victory, the Triumphant
ॐ जितामित्राय नमः।
oṁ jitā mitrāya namaḥ
11 Jitāmitra – Conqueror and Vanquisher Of Enemies
ॐ जनार्दनाय नमः।
oṁ janārdanāya namaḥ
12 Janārdana – the Refuge of the people
ॐ विश्वामित्रप्रियाय नमः।
oṁ viśvāmitra priyāya namaḥ
13 Viśvāmitra-priya  – The Beloved Of Sage Vishvamitra
ॐ दान्ताय नमः।
oṁ dāntāya namaḥ
14 Dānta – The well-controlled One
ॐ शरणत्राणतत्पराय नमः।
oṁ śaraṇa trāṇa tat parāya namaḥ
15 Śaraṇatrāṇa-tatpara – The Protector Of His Devotees
ॐ वालिप्रमथनाय नमः।
oṁ vāli pramathanāya namaḥ
16 Vāli-pramathana – The Vanquisher (Slayer) of Vali
ॐ वाग्मिने नमः।
oṁ vāgmine namaḥ
17 Vāgmine – The Eloquent One
ॐ सत्यवाचे नमः।
oṁ satya vāce namaḥ
18 Satyavāce (Satyavāk)– The One of Truthful Speech
ॐ सत्यविक्रमाय नमः।
oṁ satya vikramāya namaḥ
19 Satyavikrama – The One who is valiant in defending Truth
ॐ सत्यव्रताय नमः।
oṁ satya vratāya namaḥ
20 Satyavrata – The One of truthful vows
ॐ व्रतधराय नमः।
oṁ vrata dharāya namaḥ
21 Vratadhara – The One who faithfully keeps His vows
ॐ सदाहनुमदाश्रिताय नमः।
oṁ sadā hanumadāśritāya namaḥ
22 Sadā-hanumad-āśrita – The One Who Is Always Served By Hanuman
ॐ कौसलेयाय नमः।
oṁ kausaleyāya namaḥ
23 Kausaleya – The Son Of Kausalya
ॐ खरध्वंसिने नमः।
oṁ khara dhvaṁsine namaḥ
24 Kharadhvaṁsī – The Slayer Of The Demon Khara
ॐ विराधवधपण्डिताय नमः।
oṁ virādha vadha paṇḍitāya namaḥ
25 Virādha-vadha-paṇḍita – The Expert in destroying the demon Virādha
ॐ विभीषणपरित्रात्रे नमः।
oṁ vibhīṣaṇa paritrātre namaḥ
26 Vibhīṣaṇa-paritrātā – The Protector of Vibhishana
ॐ हरकोदण्डखण्डनाय नमः।
oṁ hara kodaṇḍa khaṇḍanāya namaḥ
27 Hara-kodaṇḍa-khaṇḍana – The One who broke the mighty bow of Shiva
ॐ सप्ततालप्रभेत्रे नमः।
oṁ sapta tāla prabhetre namaḥ
28 Sapta-tāla-prabhettā – The one who pierced the seven Taal Trees with one arrow
ॐ दशग्रीवशिरोहराय नमः।
oṁ daśa grīva śiro harāya namaḥ
29 Daśa-grīva-śirohara – Slayer Of The Ten-Headed Ravana
ॐ जामदग्न्यमहादर्पदलनाय नमः।
oṁ jāmadagnya mahā darpa dalanāya namaḥ
30 Jāmadagnya-mahādarpadalana – The Destroyer Of Jamadagni’s Son’s (Parasurama) Arrogance
ॐ ताटकान्तकाय नमः।
oṁ tāṭakāntakāya namaḥ
31 Tāṭakāntaka – Slayer Of Yakshini (demoness) Tāṭaka
ॐ वेदान्तसाराय नमः।
oṁ vedānta sārāya namaḥ
32 Vedānta-sāra – The Essence of Vedanta
ॐ वेदात्मने नमः।
oṁ vedātmane namaḥ
33 Vedātmā – The very Self of the Vedas
ॐ भवरोगस्य भेषजाय नमः।
oṁ bhava rogasya bheṣajāya namaḥ
34 Bhavarogasya bheṣajam – The Reliever Of All Earthly Ailments
ॐ दूषणत्रिशिरोहन्त्रे नमः।
oṁ dūṣaṇa triśiro hantre namaḥ
35 Duṣaṇatri-śirohantā – The Slayer of the Demons Dūṣaṇa & Triśira
ॐ त्रिमूर्तये नमः।
oṁ tri mūrtaye namaḥ
36 Trimūrti – The Lord Who Manifests in Three Forms
ॐ त्रिगुणात्मकाय नमः।
oṁ tri guṇātmakāya namaḥ
37 Triguṇātmaka – The Source Of The Three Gunas
ॐ त्रिविक्रमाय नमः।
oṁ trivikramāya namaḥ
38 Trivikrama – The Lord as Vamana Deva, Conqueor Of The Three Worlds
ॐ त्रिलोकात्मने नमः।
oṁ trilokātmane namaḥ
39 Trilokātmā – Lord Of The Three Planetary systems
ॐ पुण्यचारित्रकीर्तनाय नमः।
oṁ puṇya cāritra kīrtanāya namaḥ
40 Puṇyacāritra-kīrtana– Subject For Hymns Sung In His Adulations
ॐ त्रिलोकरक्षकाय नमः।
oṁ triloka rakṣakāya namaḥ
41 Trilokarakṣaka – Protector Of The Three Worlds
ॐ धन्विने नमः।
oṁ dhanvine namaḥ
42 Dhanvī – The Wielder Of The Bow
ॐ दण्डकारण्यकर्तनाय नमः।
oṁ daṇḍakāraṇya kartanāya namaḥ
43 Daṇḍakāraṇya-kartana – The Dweller In The Dandaka Forest
ॐ अहल्याशापशमन नमः।
oṁ ahalyā śāpa śamanāya namaḥ
44 Ahalyā-śāpaśamana – The Remover Of Ahalya’s Curse
ॐ पितृभक्ताय नमः।
oṁ pitṛ bhaktāya namaḥ
45 Pitṛbhakta – The Worshipper Of His Father Dasaratha
ॐ वरप्रदाय नमः।
oṁ vara pradāya namaḥ
46 Varaprada – The Giver Of Boons
ॐ जितेन्द्रियाय नमः।
oṁ jitendriyāya namaḥ
47 Jitendriya – Controller/ Conqueror Of The Senses
ॐ जितक्रोधाय नमः।
oṁ jita krodhāya namaḥ
48 Jitakrodha– The Conqueror Of Anger
ॐ जितमित्राय नमः।
oṁ jita mitrāya namaḥ
49 Jitamitra – The One Who Wins Over Friends
ॐ जगद्गुरवे नमः।
oṁ jagad gurave namaḥ
50 Jagadguru – Spiritual Teacher Of The Universe, guru of the whole world
ॐ ऋक्षवानरसङ्घातिने नमः।
oṁ ṛkṣa vānara saṅghātine namaḥ
51 Ṛkṣa-vānara-saṅghātī – The Saviour Of Boars And Monkeys
ॐ चित्रकूटसमाश्रयाय नमः।
oṁ citra kūṭa samāśrayāya namaḥ
52 Citrakūṭa-samāśraya – The Lord Who Took Refuge At Chitrakuta Hill
ॐ जयन्तत्राणवरदाय नमः।
oṁ jayanta trāṇa varadāya namaḥ
53 Jayanta-trāṇa-varada – The Lord Who Blessed Jayanta
ॐ सुमित्रापुत्रसेविताय नमः।
oṁ sumitrā putra sevitāya namaḥ
54 Sumitrā-putra-sevita – The Lord Who Is Served By Sumitra’s son (Lakshmana)
ॐ सर्वदेवादिदेवाय नमः।
oṁ sarva devādi devāya namaḥ
55 Sarva-devādi-deva – The Lord Of All The Gods
ॐ मृतवानरजीवनाय नमः।
oṁ mṛta vānara jīvanāya namaḥ
56 Mṛtavānara-jīvana – The Reviver Of Dead monkeys
ॐ मायामारीचहन्त्रे नमः।
oṁ māyāmārīca hantre namaḥ
57 Māyā-mārīca-hantā – Destroyer of the demon Marica who practiced illusion
ॐ महादेवाय नमः।
oṁ mahā devāya namaḥ
58 Mahādeva – The Great Lord
ॐ महाभुजाय नमः।
oṁ mahā bhujāya namaḥ
59 Mahābhuja – The Lord Of Mighty Arms
ॐ सर्वदेवस्तुताय नमः।
oṁ sarva deva stutāya namaḥ
60 Sarvadeva-stuta – The Lord Who Is Praised By All The Gods
ॐ सौम्याय नमः।
oṁ saumyāya namaḥ
61 Saumya – Benevolent And Calm Faced
ॐ ब्रह्मण्याय नमः।
oṁ brahmaṇyāya namaḥ
62 Brahmaṇya – The Absolute Reality
ॐ मुनिसंस्तुताय नमः।
oṁ muni saṁstutāya namaḥ
63 Muni-saṁstuta – The Lord Who Is Praised By Sages
ॐ महायोगिने नमः।
oṁ mahā yogine namaḥ
64 Mahāyogī – The Greatest of all Yogīs
ॐ महोदराय नमः।
oṁ mahodarāya namaḥ
65 Mahodara – The Noble One
ॐ सुग्रीवेप्सितराज्यदाय नमः।
oṁ sugrīvepsita rājyadāya namaḥ
66 Sugrīvepsita-rājyada – The Lord Who Returned The Kingdom (Kiskindha) To Sugreeva
ॐ सर्वपुण्याधिकफलाय नमः।
oṁ sarva puṇyādhika phalāya namaḥ
67 Sarva-puṇyādhikaphala – One Who Answers Prayers And Rewards Good Deeds
ॐ स्मृतसर्वाघनाशनाय नमः।
oṁ smṛta sarvāgha nāśanāya namaḥ
68 Smṛtasarvāghanāśana – The Remover Of All Afflictions
ॐ आदिपुरुषाय नमः।
oṁ ādi puruṣāya namaḥ
69 Ādipuruṣa – The Primal Being
ॐ परमपुरुषाय नमः।
oṁ parama puruṣāya namaḥ
70 Paramapuruṣa – The Supreme Being
ॐ महापुरुषाय नमः।
oṁ mahā puruṣāya namaḥ
71 Mahāpuruṣa – The Great Being
ॐ पुण्योदयाय नमः।
oṁ puṇyodayāya namaḥ
72 Puṇyodaya – The Source Of All Blessings and good fortune
ॐ दयासाराय नमः।
oṁ dayā sārāya namaḥ
73 Dayāsāra – The Embodiment Of Kindness and Compassion
ॐ पुराणपुरुषोत्तमाय नमः।
oṁ purāṇa puruṣottamāya namaḥ
74 Purāṇa-puruṣottama – The Supreme Being Praised In The Puranas
ॐ स्मितवक्त्राय नमः।
oṁ smita vaktrāya namaḥ
75 Smita-vaktra – One Who Speakes Smilingly
ॐ मितभाषिणे नमः।
oṁ mita bhāṣiṇe namaḥ
76 Mitabhāṣī – One Of Moderate Speech
ॐ पूर्वभाषिणे नमः।
oṁ pūrva bhāṣiṇe namaḥ
77 Pūrvabhāṣī – One Who Knows Future And Speaks Of Events To Come
ॐ राघवाय नमः।
oṁ rāghavāya namaḥ
78 Rāghava – The Scion of the Raghu Dynasty
ॐ अनन्तगुणगम्भीराय नमः।
oṁ ananta guṇa gambhīrāya namaḥ
79 Ananta-guṇa-gambhīra – The Lord of infinite Majestic Qualities/ Virtues
ॐ धीरोदात्तगुणोत्तमाय नमः।
oṁ dhīrodātta guṇottamāya namaḥ
80 Dhīrodātta-guṇottama – Kind-Hearted Valiant
ॐ मायामानुषचारित्राय नमः।
oṁ māyā mānuṣa cāritrāya namaḥ
81 Māyā-mānuṣa-cāritra – The Lord Who Incarnated As A Man Through His Maya
ॐ महादेवादिपूजिताय नमः।
oṁ mahā devādi pūjitāya namaḥ
82 Mahādevādi-pūjita – The Lord Who Is Worshipped By Lord Shiva And Other Divine Lords
ॐ सेतुकृते नमः।
oṁ setu kṛte namaḥ
83 Setukṛte – Builder Of The Bridge (at Setubandha to Sri Lanka)
ॐ जितवाराशये नमः।
oṁ jita vārāśaye namaḥ
84 Jita-vārāśaya – The Conqueror Of Desires
ॐ सर्वतीर्थमयाय नमः।
oṁ sarva tīrtha mayāya namaḥ
85 Sarva-tīrthamaya – The Lord Who Is The Sum Of All Holy Places
ॐ हरये नमः।
oṁ haraye namaḥ
86 Hari – The Supreme Lord Hari, Destroyer of Sins
ॐ श्यामाङ्गाय नमः।
oṁ śyāmāṅgāya namaḥ
87 Śyāmāṅga – The Dark-Complexioned One
ॐ सुन्दराय नमः।
oṁ sundarāya namaḥ
88 Sundara – The Most Beautiful One
ॐ शूराय नमः।
oṁ śūrāya namaḥ
89 Śūra – The Valiant, Valorous One
ॐ पीतवाससे नमः।
oṁ pīta vāsase namaḥ
90 Pītavāsa– The Lord dressed in beautiful yellow garments
ॐ धनुर्धराय नमः।
oṁ dhanur dharāya namaḥ
91 Dhanurdhara – One With A Bow In Hand
ॐ सर्वयज्ञाधिपाय नमः।
oṁ sarva yajñādhipāya namaḥ
92 Sarva-yajñādhipa – Lord Of All Sacrificial Offerings
ॐ यज्विने नमः।
oṁ yajvine namaḥ
93 Yajvine – One Who Performs Yagnas, the Sacrificer
ॐ जरामरणवर्जिताय नमः।
oṁ jarā maraṇa varjitāya namaḥ
94 Jarāmaraṇa-varjita – The Conqueror Of Birth And Death
ॐ शिवलिङ्गप्रतिष्ठात्रे नमः।
oṁ vibhīṣaṇa pratiṣṭhātre namaḥ
95 Vibhīṣaṇa pratiṣṭhātre – the Lord who established Vibhīṣaṇa on the throne of Laṅkā,
ॐ सर्वापगुणवर्जिताय नमः।
oṁ sarvāpa guṇa varjitāya namaḥ
96 Sarvāpaguṇa-varjita – Destroyer Of Evil Qualities
ॐ परमात्मने नमः।
oṁ paramātmane namaḥ
97 Paramātma– The Supreme Soul, Supersoul in the Heart
ॐ परब्रह्मणे नमः।
oṁ para brahmaṇe namaḥ
98 Parabrahma – The Supreme Godhead
ॐ सच्चिदानन्दविग्रहाय नमः।
oṁ sac cid ānanda vigrahāya namaḥ
99 Sac-cid-ānanda-vigraha – The One Whose Form Is Made Of Eternal Knowledge And Bliss
ॐ परंज्योतिषे नमः।
oṁ parasmai jyotiṣe namaḥ
100 Paraṁjyoti – THE Supreme Light, Spiritual Effulgence
ॐ परंधाम्ने नमः।
oṁ parasmai dhāmne namaḥ
101 Paraṁdhāma – Lord Of Vaikuntha (the Supreme Abode)
ॐ पराकाशाय नमः।
oṁ parākāśāya namaḥ
102 Parākāśa – The Supreme Space
ॐ परात्पराय नमः।
oṁ parāt parāya namaḥ
103 Parātpara – Greatest Of The Greats
ॐ परेशाय नमः।
oṁ pareśāya namaḥ
104 Pareśa – Lord Of The Lords
ॐ पारगाय नमः।
oṁ pāragāya namaḥ
105 Pāraga – The Uplifter Of The Poor, who takes His devotees across the ocean of samsara- birth and death
ॐ पाराय नमः।
oṁ pārāya namaḥ
106 Pāra – The Ultimate Supreme Being
ॐ सर्वदेवात्मकाय नमः।
oṁ sarva devātmakāya namaḥ
107 Sarva-devātmaka – The Lord who is the Source of all demigods
ॐ परस्मै नमः।
oṁ parasmai namaḥ
108 Parasmai (Parasme)The Supreme Lord

॥ इति रामाष्टोत्तरशत नामावलिः ॥
|| iti rāmāṣṭottaraśata nāmāvaliḥ ||
Thus ends the hymn of the 108 names of Śrī-Rāma